अभि + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभ्यलङ्घिष्यत
अभ्यलङ्घिष्येताम्
अभ्यलङ्घिष्यन्त
मध्यम
अभ्यलङ्घिष्यथाः
अभ्यलङ्घिष्येथाम्
अभ्यलङ्घिष्यध्वम्
उत्तम
अभ्यलङ्घिष्ये
अभ्यलङ्घिष्यावहि
अभ्यलङ्घिष्यामहि