अभि + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिलङ्घिता
अभिलङ्घितारौ
अभिलङ्घितारः
मध्यम
अभिलङ्घितासे
अभिलङ्घितासाथे
अभिलङ्घिताध्वे
उत्तम
अभिलङ्घिताहे
अभिलङ्घितास्वहे
अभिलङ्घितास्महे