अभि + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभ्यलङ्घि
अभ्यलङ्घिषाताम्
अभ्यलङ्घिषत
मध्यम
अभ्यलङ्घिष्ठाः
अभ्यलङ्घिषाथाम्
अभ्यलङ्घिढ्वम्
उत्तम
अभ्यलङ्घिषि
अभ्यलङ्घिष्वहि
अभ्यलङ्घिष्महि