अभि + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिललङ्घे
अभिललङ्घाते
अभिललङ्घिरे
मध्यम
अभिललङ्घिषे
अभिललङ्घाथे
अभिललङ्घिध्वे
उत्तम
अभिललङ्घे
अभिललङ्घिवहे
अभिललङ्घिमहे