अभि + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिलङ्घ्यते
अभिलङ्घ्येते
अभिलङ्घ्यन्ते
मध्यम
अभिलङ्घ्यसे
अभिलङ्घ्येथे
अभिलङ्घ्यध्वे
उत्तम
अभिलङ्घ्ये
अभिलङ्घ्यावहे
अभिलङ्घ्यामहे