अभि + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिलङ्घेत् / अभिलङ्घेद्
अभिलङ्घेताम्
अभिलङ्घेयुः
मध्यम
अभिलङ्घेः
अभिलङ्घेतम्
अभिलङ्घेत
उत्तम
अभिलङ्घेयम्
अभिलङ्घेव
अभिलङ्घेम