अभि + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिलङ्घतात् / अभिलङ्घताद् / अभिलङ्घतु
अभिलङ्घताम्
अभिलङ्घन्तु
मध्यम
अभिलङ्घतात् / अभिलङ्घताद् / अभिलङ्घ
अभिलङ्घतम्
अभिलङ्घत
उत्तम
अभिलङ्घानि
अभिलङ्घाव
अभिलङ्घाम