अभि + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिलङ्घिता
अभिलङ्घितारौ
अभिलङ्घितारः
मध्यम
अभिलङ्घितासि
अभिलङ्घितास्थः
अभिलङ्घितास्थ
उत्तम
अभिलङ्घितास्मि
अभिलङ्घितास्वः
अभिलङ्घितास्मः