अभि + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभ्यलङ्घीत् / अभ्यलङ्घीद्
अभ्यलङ्घिष्टाम्
अभ्यलङ्घिषुः
मध्यम
अभ्यलङ्घीः
अभ्यलङ्घिष्टम्
अभ्यलङ्घिष्ट
उत्तम
अभ्यलङ्घिषम्
अभ्यलङ्घिष्व
अभ्यलङ्घिष्म