अभि + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिललङ्घ
अभिललङ्घतुः
अभिललङ्घुः
मध्यम
अभिललङ्घिथ
अभिललङ्घथुः
अभिललङ्घ
उत्तम
अभिललङ्घ
अभिललङ्घिव
अभिललङ्घिम