अभि + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिलङ्घति
अभिलङ्घतः
अभिलङ्घन्ति
मध्यम
अभिलङ्घसि
अभिलङ्घथः
अभिलङ्घथ
उत्तम
अभिलङ्घामि
अभिलङ्घावः
अभिलङ्घामः