अभि + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभ्यलङ्घत् / अभ्यलङ्घद्
अभ्यलङ्घताम्
अभ्यलङ्घन्
मध्यम
अभ्यलङ्घः
अभ्यलङ्घतम्
अभ्यलङ्घत
उत्तम
अभ्यलङ्घम्
अभ्यलङ्घाव
अभ्यलङ्घाम