अभि + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिलङ्घ्यात् / अभिलङ्घ्याद्
अभिलङ्घ्यास्ताम्
अभिलङ्घ्यासुः
मध्यम
अभिलङ्घ्याः
अभिलङ्घ्यास्तम्
अभिलङ्घ्यास्त
उत्तम
अभिलङ्घ्यासम्
अभिलङ्घ्यास्व
अभिलङ्घ्यास्म