अभि + लङ्ग् धातुरूपाणि - लगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिलङ्गिता
अभिलङ्गितारौ
अभिलङ्गितारः
मध्यम
अभिलङ्गितासे
अभिलङ्गितासाथे
अभिलङ्गिताध्वे
उत्तम
अभिलङ्गिताहे
अभिलङ्गितास्वहे
अभिलङ्गितास्महे