अभि + लङ्ग् धातुरूपाणि - लगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभ्यलङ्ग्यत
अभ्यलङ्ग्येताम्
अभ्यलङ्ग्यन्त
मध्यम
अभ्यलङ्ग्यथाः
अभ्यलङ्ग्येथाम्
अभ्यलङ्ग्यध्वम्
उत्तम
अभ्यलङ्ग्ये
अभ्यलङ्ग्यावहि
अभ्यलङ्ग्यामहि