अभि + लङ्ग् धातुरूपाणि - लगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिलङ्गिषीष्ट
अभिलङ्गिषीयास्ताम्
अभिलङ्गिषीरन्
मध्यम
अभिलङ्गिषीष्ठाः
अभिलङ्गिषीयास्थाम्
अभिलङ्गिषीध्वम्
उत्तम
अभिलङ्गिषीय
अभिलङ्गिषीवहि
अभिलङ्गिषीमहि