अभि + लङ्ग् धातुरूपाणि - लगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिलङ्गेत् / अभिलङ्गेद्
अभिलङ्गेताम्
अभिलङ्गेयुः
मध्यम
अभिलङ्गेः
अभिलङ्गेतम्
अभिलङ्गेत
उत्तम
अभिलङ्गेयम्
अभिलङ्गेव
अभिलङ्गेम