अभि + लङ्ग् धातुरूपाणि - लगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिलङ्गतात् / अभिलङ्गताद् / अभिलङ्गतु
अभिलङ्गताम्
अभिलङ्गन्तु
मध्यम
अभिलङ्गतात् / अभिलङ्गताद् / अभिलङ्ग
अभिलङ्गतम्
अभिलङ्गत
उत्तम
अभिलङ्गानि
अभिलङ्गाव
अभिलङ्गाम