अभि + लङ्ग् धातुरूपाणि - लगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभ्यलङ्गिष्यत् / अभ्यलङ्गिष्यद्
अभ्यलङ्गिष्यताम्
अभ्यलङ्गिष्यन्
मध्यम
अभ्यलङ्गिष्यः
अभ्यलङ्गिष्यतम्
अभ्यलङ्गिष्यत
उत्तम
अभ्यलङ्गिष्यम्
अभ्यलङ्गिष्याव
अभ्यलङ्गिष्याम