अभि + लङ्ग् धातुरूपाणि - लगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिलङ्गिता
अभिलङ्गितारौ
अभिलङ्गितारः
मध्यम
अभिलङ्गितासि
अभिलङ्गितास्थः
अभिलङ्गितास्थ
उत्तम
अभिलङ्गितास्मि
अभिलङ्गितास्वः
अभिलङ्गितास्मः