अभि + लङ्ग् धातुरूपाणि - लगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभ्यलङ्गीत् / अभ्यलङ्गीद्
अभ्यलङ्गिष्टाम्
अभ्यलङ्गिषुः
मध्यम
अभ्यलङ्गीः
अभ्यलङ्गिष्टम्
अभ्यलङ्गिष्ट
उत्तम
अभ्यलङ्गिषम्
अभ्यलङ्गिष्व
अभ्यलङ्गिष्म