अभि + लङ्ग् धातुरूपाणि - लगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभ्यलङ्गत् / अभ्यलङ्गद्
अभ्यलङ्गताम्
अभ्यलङ्गन्
मध्यम
अभ्यलङ्गः
अभ्यलङ्गतम्
अभ्यलङ्गत
उत्तम
अभ्यलङ्गम्
अभ्यलङ्गाव
अभ्यलङ्गाम