अभि + रिख् धातुरूपाणि - रिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिरिख्येत
अभिरिख्येयाताम्
अभिरिख्येरन्
मध्यम
अभिरिख्येथाः
अभिरिख्येयाथाम्
अभिरिख्येध्वम्
उत्तम
अभिरिख्येय
अभिरिख्येवहि
अभिरिख्येमहि