अभि + रिख् धातुरूपाणि - रिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिरेखेत् / अभिरेखेद्
अभिरेखेताम्
अभिरेखेयुः
मध्यम
अभिरेखेः
अभिरेखेतम्
अभिरेखेत
उत्तम
अभिरेखेयम्
अभिरेखेव
अभिरेखेम