अभि + रिख् धातुरूपाणि - रिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिरेखिता
अभिरेखितारौ
अभिरेखितारः
मध्यम
अभिरेखितासि
अभिरेखितास्थः
अभिरेखितास्थ
उत्तम
अभिरेखितास्मि
अभिरेखितास्वः
अभिरेखितास्मः