अभि + रिख् धातुरूपाणि - रिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभ्यरेखीत् / अभ्यरेखीद्
अभ्यरेखिष्टाम्
अभ्यरेखिषुः
मध्यम
अभ्यरेखीः
अभ्यरेखिष्टम्
अभ्यरेखिष्ट
उत्तम
अभ्यरेखिषम्
अभ्यरेखिष्व
अभ्यरेखिष्म