अभि + रिख् धातुरूपाणि - रिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिरिरेख
अभिरिरिखतुः
अभिरिरिखुः
मध्यम
अभिरिरेखिथ
अभिरिरिखथुः
अभिरिरिख
उत्तम
अभिरिरेख
अभिरिरिखिव
अभिरिरिखिम