अभि + रङ्ग् धातुरूपाणि - रगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिरङ्ग्येत
अभिरङ्ग्येयाताम्
अभिरङ्ग्येरन्
मध्यम
अभिरङ्ग्येथाः
अभिरङ्ग्येयाथाम्
अभिरङ्ग्येध्वम्
उत्तम
अभिरङ्ग्येय
अभिरङ्ग्येवहि
अभिरङ्ग्येमहि