अभि + रङ्ग् धातुरूपाणि - रगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिरङ्गिष्यते
अभिरङ्गिष्येते
अभिरङ्गिष्यन्ते
मध्यम
अभिरङ्गिष्यसे
अभिरङ्गिष्येथे
अभिरङ्गिष्यध्वे
उत्तम
अभिरङ्गिष्ये
अभिरङ्गिष्यावहे
अभिरङ्गिष्यामहे