अभि + रङ्ग् धातुरूपाणि - रगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभ्यरङ्गि
अभ्यरङ्गिषाताम्
अभ्यरङ्गिषत
मध्यम
अभ्यरङ्गिष्ठाः
अभ्यरङ्गिषाथाम्
अभ्यरङ्गिढ्वम्
उत्तम
अभ्यरङ्गिषि
अभ्यरङ्गिष्वहि
अभ्यरङ्गिष्महि