अभि + रङ्ग् धातुरूपाणि - रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिरङ्गेत् / अभिरङ्गेद्
अभिरङ्गेताम्
अभिरङ्गेयुः
मध्यम
अभिरङ्गेः
अभिरङ्गेतम्
अभिरङ्गेत
उत्तम
अभिरङ्गेयम्
अभिरङ्गेव
अभिरङ्गेम