अभि + रङ्ग् धातुरूपाणि - रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिरङ्गतात् / अभिरङ्गताद् / अभिरङ्गतु
अभिरङ्गताम्
अभिरङ्गन्तु
मध्यम
अभिरङ्गतात् / अभिरङ्गताद् / अभिरङ्ग
अभिरङ्गतम्
अभिरङ्गत
उत्तम
अभिरङ्गाणि
अभिरङ्गाव
अभिरङ्गाम