अभि + रङ्ग् धातुरूपाणि - रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिरङ्गिष्यति
अभिरङ्गिष्यतः
अभिरङ्गिष्यन्ति
मध्यम
अभिरङ्गिष्यसि
अभिरङ्गिष्यथः
अभिरङ्गिष्यथ
उत्तम
अभिरङ्गिष्यामि
अभिरङ्गिष्यावः
अभिरङ्गिष्यामः