अभि + रङ्ग् धातुरूपाणि - रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभ्यरङ्गीत् / अभ्यरङ्गीद्
अभ्यरङ्गिष्टाम्
अभ्यरङ्गिषुः
मध्यम
अभ्यरङ्गीः
अभ्यरङ्गिष्टम्
अभ्यरङ्गिष्ट
उत्तम
अभ्यरङ्गिषम्
अभ्यरङ्गिष्व
अभ्यरङ्गिष्म