अभि + रङ्ग् धातुरूपाणि - रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिररङ्ग
अभिररङ्गतुः
अभिररङ्गुः
मध्यम
अभिररङ्गिथ
अभिररङ्गथुः
अभिररङ्ग
उत्तम
अभिररङ्ग
अभिररङ्गिव
अभिररङ्गिम