अभि + रङ्ग् धातुरूपाणि - रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभ्यरङ्गत् / अभ्यरङ्गद्
अभ्यरङ्गताम्
अभ्यरङ्गन्
मध्यम
अभ्यरङ्गः
अभ्यरङ्गतम्
अभ्यरङ्गत
उत्तम
अभ्यरङ्गम्
अभ्यरङ्गाव
अभ्यरङ्गाम