अभि + भिन्द् धातुरूपाणि - भिदिँ अवयवे इत्येके - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिभिन्द्येत
अभिभिन्द्येयाताम्
अभिभिन्द्येरन्
मध्यम
अभिभिन्द्येथाः
अभिभिन्द्येयाथाम्
अभिभिन्द्येध्वम्
उत्तम
अभिभिन्द्येय
अभिभिन्द्येवहि
अभिभिन्द्येमहि