अभि + भिन्द् धातुरूपाणि - भिदिँ अवयवे इत्येके - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिबिभिन्दे
अभिबिभिन्दाते
अभिबिभिन्दिरे
मध्यम
अभिबिभिन्दिषे
अभिबिभिन्दाथे
अभिबिभिन्दिध्वे
उत्तम
अभिबिभिन्दे
अभिबिभिन्दिवहे
अभिबिभिन्दिमहे