अभि + भिन्द् धातुरूपाणि - भिदिँ अवयवे इत्येके - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिभिन्दिषीष्ट
अभिभिन्दिषीयास्ताम्
अभिभिन्दिषीरन्
मध्यम
अभिभिन्दिषीष्ठाः
अभिभिन्दिषीयास्थाम्
अभिभिन्दिषीध्वम्
उत्तम
अभिभिन्दिषीय
अभिभिन्दिषीवहि
अभिभिन्दिषीमहि