अभि + भिन्द् धातुरूपाणि - भिदिँ अवयवे इत्येके - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिभिन्दति
अभिभिन्दतः
अभिभिन्दन्ति
मध्यम
अभिभिन्दसि
अभिभिन्दथः
अभिभिन्दथ
उत्तम
अभिभिन्दामि
अभिभिन्दावः
अभिभिन्दामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिबिभिन्द
अभिबिभिन्दतुः
अभिबिभिन्दुः
मध्यम
अभिबिभिन्दिथ
अभिबिभिन्दथुः
अभिबिभिन्द
उत्तम
अभिबिभिन्द
अभिबिभिन्दिव
अभिबिभिन्दिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिभिन्दिता
अभिभिन्दितारौ
अभिभिन्दितारः
मध्यम
अभिभिन्दितासि
अभिभिन्दितास्थः
अभिभिन्दितास्थ
उत्तम
अभिभिन्दितास्मि
अभिभिन्दितास्वः
अभिभिन्दितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिभिन्दिष्यति
अभिभिन्दिष्यतः
अभिभिन्दिष्यन्ति
मध्यम
अभिभिन्दिष्यसि
अभिभिन्दिष्यथः
अभिभिन्दिष्यथ
उत्तम
अभिभिन्दिष्यामि
अभिभिन्दिष्यावः
अभिभिन्दिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिभिन्दतात् / अभिभिन्दताद् / अभिभिन्दतु
अभिभिन्दताम्
अभिभिन्दन्तु
मध्यम
अभिभिन्दतात् / अभिभिन्दताद् / अभिभिन्द
अभिभिन्दतम्
अभिभिन्दत
उत्तम
अभिभिन्दानि
अभिभिन्दाव
अभिभिन्दाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यभिन्दत् / अभ्यभिन्दद्
अभ्यभिन्दताम्
अभ्यभिन्दन्
मध्यम
अभ्यभिन्दः
अभ्यभिन्दतम्
अभ्यभिन्दत
उत्तम
अभ्यभिन्दम्
अभ्यभिन्दाव
अभ्यभिन्दाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभिभिन्देत् / अभिभिन्देद्
अभिभिन्देताम्
अभिभिन्देयुः
मध्यम
अभिभिन्देः
अभिभिन्देतम्
अभिभिन्देत
उत्तम
अभिभिन्देयम्
अभिभिन्देव
अभिभिन्देम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभिभिन्द्यात् / अभिभिन्द्याद्
अभिभिन्द्यास्ताम्
अभिभिन्द्यासुः
मध्यम
अभिभिन्द्याः
अभिभिन्द्यास्तम्
अभिभिन्द्यास्त
उत्तम
अभिभिन्द्यासम्
अभिभिन्द्यास्व
अभिभिन्द्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यभिन्दीत् / अभ्यभिन्दीद्
अभ्यभिन्दिष्टाम्
अभ्यभिन्दिषुः
मध्यम
अभ्यभिन्दीः
अभ्यभिन्दिष्टम्
अभ्यभिन्दिष्ट
उत्तम
अभ्यभिन्दिषम्
अभ्यभिन्दिष्व
अभ्यभिन्दिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यभिन्दिष्यत् / अभ्यभिन्दिष्यद्
अभ्यभिन्दिष्यताम्
अभ्यभिन्दिष्यन्
मध्यम
अभ्यभिन्दिष्यः
अभ्यभिन्दिष्यतम्
अभ्यभिन्दिष्यत
उत्तम
अभ्यभिन्दिष्यम्
अभ्यभिन्दिष्याव
अभ्यभिन्दिष्याम