अभि + भिन्द् धातुरूपाणि - भिदिँ अवयवे इत्येके - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिभिन्देत् / अभिभिन्देद्
अभिभिन्देताम्
अभिभिन्देयुः
मध्यम
अभिभिन्देः
अभिभिन्देतम्
अभिभिन्देत
उत्तम
अभिभिन्देयम्
अभिभिन्देव
अभिभिन्देम