अभि + भिन्द् धातुरूपाणि - भिदिँ अवयवे इत्येके - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिभिन्दतात् / अभिभिन्दताद् / अभिभिन्दतु
अभिभिन्दताम्
अभिभिन्दन्तु
मध्यम
अभिभिन्दतात् / अभिभिन्दताद् / अभिभिन्द
अभिभिन्दतम्
अभिभिन्दत
उत्तम
अभिभिन्दानि
अभिभिन्दाव
अभिभिन्दाम