अभि + भिन्द् धातुरूपाणि - भिदिँ अवयवे इत्येके - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिभिन्दिता
अभिभिन्दितारौ
अभिभिन्दितारः
मध्यम
अभिभिन्दितासि
अभिभिन्दितास्थः
अभिभिन्दितास्थ
उत्तम
अभिभिन्दितास्मि
अभिभिन्दितास्वः
अभिभिन्दितास्मः