अभि + भिन्द् धातुरूपाणि - भिदिँ अवयवे इत्येके - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिबिभिन्द
अभिबिभिन्दतुः
अभिबिभिन्दुः
मध्यम
अभिबिभिन्दिथ
अभिबिभिन्दथुः
अभिबिभिन्द
उत्तम
अभिबिभिन्द
अभिबिभिन्दिव
अभिबिभिन्दिम