अभि + भिन्द् धातुरूपाणि - भिदिँ अवयवे इत्येके - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभ्यभिन्दत् / अभ्यभिन्दद्
अभ्यभिन्दताम्
अभ्यभिन्दन्
मध्यम
अभ्यभिन्दः
अभ्यभिन्दतम्
अभ्यभिन्दत
उत्तम
अभ्यभिन्दम्
अभ्यभिन्दाव
अभ्यभिन्दाम