अभि + पर्द् धातुरूपाणि - पर्दँ कुत्सिते शब्दे - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिपर्द्येत
अभिपर्द्येयाताम्
अभिपर्द्येरन्
मध्यम
अभिपर्द्येथाः
अभिपर्द्येयाथाम्
अभिपर्द्येध्वम्
उत्तम
अभिपर्द्येय
अभिपर्द्येवहि
अभिपर्द्येमहि