अभि + पर्द् धातुरूपाणि - पर्दँ कुत्सिते शब्दे - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिपर्देत
अभिपर्देयाताम्
अभिपर्देरन्
मध्यम
अभिपर्देथाः
अभिपर्देयाथाम्
अभिपर्देध्वम्
उत्तम
अभिपर्देय
अभिपर्देवहि
अभिपर्देमहि