अभि + ध्रेक् धातुरूपाणि - ध्रेकृँ शब्दोत्साहयोः - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिध्रेकते
अभिध्रेकेते
अभिध्रेकन्ते
मध्यम
अभिध्रेकसे
अभिध्रेकेथे
अभिध्रेकध्वे
उत्तम
अभिध्रेके
अभिध्रेकावहे
अभिध्रेकामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिदिध्रेके
अभिदिध्रेकाते
अभिदिध्रेकिरे
मध्यम
अभिदिध्रेकिषे
अभिदिध्रेकाथे
अभिदिध्रेकिध्वे
उत्तम
अभिदिध्रेके
अभिदिध्रेकिवहे
अभिदिध्रेकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिध्रेकिता
अभिध्रेकितारौ
अभिध्रेकितारः
मध्यम
अभिध्रेकितासे
अभिध्रेकितासाथे
अभिध्रेकिताध्वे
उत्तम
अभिध्रेकिताहे
अभिध्रेकितास्वहे
अभिध्रेकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिध्रेकिष्यते
अभिध्रेकिष्येते
अभिध्रेकिष्यन्ते
मध्यम
अभिध्रेकिष्यसे
अभिध्रेकिष्येथे
अभिध्रेकिष्यध्वे
उत्तम
अभिध्रेकिष्ये
अभिध्रेकिष्यावहे
अभिध्रेकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिध्रेकताम्
अभिध्रेकेताम्
अभिध्रेकन्ताम्
मध्यम
अभिध्रेकस्व
अभिध्रेकेथाम्
अभिध्रेकध्वम्
उत्तम
अभिध्रेकै
अभिध्रेकावहै
अभिध्रेकामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यध्रेकत
अभ्यध्रेकेताम्
अभ्यध्रेकन्त
मध्यम
अभ्यध्रेकथाः
अभ्यध्रेकेथाम्
अभ्यध्रेकध्वम्
उत्तम
अभ्यध्रेके
अभ्यध्रेकावहि
अभ्यध्रेकामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभिध्रेकेत
अभिध्रेकेयाताम्
अभिध्रेकेरन्
मध्यम
अभिध्रेकेथाः
अभिध्रेकेयाथाम्
अभिध्रेकेध्वम्
उत्तम
अभिध्रेकेय
अभिध्रेकेवहि
अभिध्रेकेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभिध्रेकिषीष्ट
अभिध्रेकिषीयास्ताम्
अभिध्रेकिषीरन्
मध्यम
अभिध्रेकिषीष्ठाः
अभिध्रेकिषीयास्थाम्
अभिध्रेकिषीध्वम्
उत्तम
अभिध्रेकिषीय
अभिध्रेकिषीवहि
अभिध्रेकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यध्रेकिष्ट
अभ्यध्रेकिषाताम्
अभ्यध्रेकिषत
मध्यम
अभ्यध्रेकिष्ठाः
अभ्यध्रेकिषाथाम्
अभ्यध्रेकिढ्वम्
उत्तम
अभ्यध्रेकिषि
अभ्यध्रेकिष्वहि
अभ्यध्रेकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यध्रेकिष्यत
अभ्यध्रेकिष्येताम्
अभ्यध्रेकिष्यन्त
मध्यम
अभ्यध्रेकिष्यथाः
अभ्यध्रेकिष्येथाम्
अभ्यध्रेकिष्यध्वम्
उत्तम
अभ्यध्रेकिष्ये
अभ्यध्रेकिष्यावहि
अभ्यध्रेकिष्यामहि