अभि + ध्रेक् धातुरूपाणि - ध्रेकृँ शब्दोत्साहयोः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभ्यध्रेकिष्यत
अभ्यध्रेकिष्येताम्
अभ्यध्रेकिष्यन्त
मध्यम
अभ्यध्रेकिष्यथाः
अभ्यध्रेकिष्येथाम्
अभ्यध्रेकिष्यध्वम्
उत्तम
अभ्यध्रेकिष्ये
अभ्यध्रेकिष्यावहि
अभ्यध्रेकिष्यामहि