अभि + ध्राख् धातुरूपाणि - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिध्राखति
अभिध्राखतः
अभिध्राखन्ति
मध्यम
अभिध्राखसि
अभिध्राखथः
अभिध्राखथ
उत्तम
अभिध्राखामि
अभिध्राखावः
अभिध्राखामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिदध्राख
अभिदध्राखतुः
अभिदध्राखुः
मध्यम
अभिदध्राखिथ
अभिदध्राखथुः
अभिदध्राख
उत्तम
अभिदध्राख
अभिदध्राखिव
अभिदध्राखिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिध्राखिता
अभिध्राखितारौ
अभिध्राखितारः
मध्यम
अभिध्राखितासि
अभिध्राखितास्थः
अभिध्राखितास्थ
उत्तम
अभिध्राखितास्मि
अभिध्राखितास्वः
अभिध्राखितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिध्राखिष्यति
अभिध्राखिष्यतः
अभिध्राखिष्यन्ति
मध्यम
अभिध्राखिष्यसि
अभिध्राखिष्यथः
अभिध्राखिष्यथ
उत्तम
अभिध्राखिष्यामि
अभिध्राखिष्यावः
अभिध्राखिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिध्राखतात् / अभिध्राखताद् / अभिध्राखतु
अभिध्राखताम्
अभिध्राखन्तु
मध्यम
अभिध्राखतात् / अभिध्राखताद् / अभिध्राख
अभिध्राखतम्
अभिध्राखत
उत्तम
अभिध्राखाणि
अभिध्राखाव
अभिध्राखाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यध्राखत् / अभ्यध्राखद्
अभ्यध्राखताम्
अभ्यध्राखन्
मध्यम
अभ्यध्राखः
अभ्यध्राखतम्
अभ्यध्राखत
उत्तम
अभ्यध्राखम्
अभ्यध्राखाव
अभ्यध्राखाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभिध्राखेत् / अभिध्राखेद्
अभिध्राखेताम्
अभिध्राखेयुः
मध्यम
अभिध्राखेः
अभिध्राखेतम्
अभिध्राखेत
उत्तम
अभिध्राखेयम्
अभिध्राखेव
अभिध्राखेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभिध्राख्यात् / अभिध्राख्याद्
अभिध्राख्यास्ताम्
अभिध्राख्यासुः
मध्यम
अभिध्राख्याः
अभिध्राख्यास्तम्
अभिध्राख्यास्त
उत्तम
अभिध्राख्यासम्
अभिध्राख्यास्व
अभिध्राख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यध्राखीत् / अभ्यध्राखीद्
अभ्यध्राखिष्टाम्
अभ्यध्राखिषुः
मध्यम
अभ्यध्राखीः
अभ्यध्राखिष्टम्
अभ्यध्राखिष्ट
उत्तम
अभ्यध्राखिषम्
अभ्यध्राखिष्व
अभ्यध्राखिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यध्राखिष्यत् / अभ्यध्राखिष्यद्
अभ्यध्राखिष्यताम्
अभ्यध्राखिष्यन्
मध्यम
अभ्यध्राखिष्यः
अभ्यध्राखिष्यतम्
अभ्यध्राखिष्यत
उत्तम
अभ्यध्राखिष्यम्
अभ्यध्राखिष्याव
अभ्यध्राखिष्याम